Declension table of ?sarvajīvamayī

Deva

FeminineSingularDualPlural
Nominativesarvajīvamayī sarvajīvamayyau sarvajīvamayyaḥ
Vocativesarvajīvamayi sarvajīvamayyau sarvajīvamayyaḥ
Accusativesarvajīvamayīm sarvajīvamayyau sarvajīvamayīḥ
Instrumentalsarvajīvamayyā sarvajīvamayībhyām sarvajīvamayībhiḥ
Dativesarvajīvamayyai sarvajīvamayībhyām sarvajīvamayībhyaḥ
Ablativesarvajīvamayyāḥ sarvajīvamayībhyām sarvajīvamayībhyaḥ
Genitivesarvajīvamayyāḥ sarvajīvamayyoḥ sarvajīvamayīnām
Locativesarvajīvamayyām sarvajīvamayyoḥ sarvajīvamayīṣu

Compound sarvajīvamayi - sarvajīvamayī -

Adverb -sarvajīvamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria