सुबन्तावली ?सर्वजीवमयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वजीवमयी सर्वजीवमय्यौ सर्वजीवमय्यः
सम्बोधनम्सर्वजीवमयि सर्वजीवमय्यौ सर्वजीवमय्यः
द्वितीयासर्वजीवमयीम् सर्वजीवमय्यौ सर्वजीवमयीः
तृतीयासर्वजीवमय्या सर्वजीवमयीभ्याम् सर्वजीवमयीभिः
चतुर्थीसर्वजीवमय्यै सर्वजीवमयीभ्याम् सर्वजीवमयीभ्यः
पञ्चमीसर्वजीवमय्याः सर्वजीवमयीभ्याम् सर्वजीवमयीभ्यः
षष्ठीसर्वजीवमय्याः सर्वजीवमय्योः सर्वजीवमयीनाम्
सप्तमीसर्वजीवमय्याम् सर्वजीवमय्योः सर्वजीवमयीषु

समास सर्वजीवमयि सर्वजीवमयी

अव्यय ॰सर्वजीवमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria