Declension table of ?sarvajaṭā

Deva

FeminineSingularDualPlural
Nominativesarvajaṭā sarvajaṭe sarvajaṭāḥ
Vocativesarvajaṭe sarvajaṭe sarvajaṭāḥ
Accusativesarvajaṭām sarvajaṭe sarvajaṭāḥ
Instrumentalsarvajaṭayā sarvajaṭābhyām sarvajaṭābhiḥ
Dativesarvajaṭāyai sarvajaṭābhyām sarvajaṭābhyaḥ
Ablativesarvajaṭāyāḥ sarvajaṭābhyām sarvajaṭābhyaḥ
Genitivesarvajaṭāyāḥ sarvajaṭayoḥ sarvajaṭānām
Locativesarvajaṭāyām sarvajaṭayoḥ sarvajaṭāsu

Adverb -sarvajaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria