सुबन्तावली ?सर्वजटा

Roma

स्त्रीएकद्विबहु
प्रथमासर्वजटा सर्वजटे सर्वजटाः
सम्बोधनम्सर्वजटे सर्वजटे सर्वजटाः
द्वितीयासर्वजटाम् सर्वजटे सर्वजटाः
तृतीयासर्वजटया सर्वजटाभ्याम् सर्वजटाभिः
चतुर्थीसर्वजटायै सर्वजटाभ्याम् सर्वजटाभ्यः
पञ्चमीसर्वजटायाः सर्वजटाभ्याम् सर्वजटाभ्यः
षष्ठीसर्वजटायाः सर्वजटयोः सर्वजटानाम्
सप्तमीसर्वजटायाम् सर्वजटयोः सर्वजटासु

अव्यय ॰सर्वजटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria