Declension table of sarvaguṇopetaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvaguṇopetaḥ | sarvaguṇopetau | sarvaguṇopetāḥ |
Vocative | sarvaguṇopeta | sarvaguṇopetau | sarvaguṇopetāḥ |
Accusative | sarvaguṇopetam | sarvaguṇopetau | sarvaguṇopetān |
Instrumental | sarvaguṇopetena | sarvaguṇopetābhyām | sarvaguṇopetaiḥ |
Dative | sarvaguṇopetāya | sarvaguṇopetābhyām | sarvaguṇopetebhyaḥ |
Ablative | sarvaguṇopetāt | sarvaguṇopetābhyām | sarvaguṇopetebhyaḥ |
Genitive | sarvaguṇopetasya | sarvaguṇopetayoḥ | sarvaguṇopetānām |
Locative | sarvaguṇopete | sarvaguṇopetayoḥ | sarvaguṇopeteṣu |