सुबन्तावली ?सर्वगुणोपेत

Roma

पुमान्एकद्विबहु
प्रथमासर्वगुणोपेतः सर्वगुणोपेतौ सर्वगुणोपेताः
सम्बोधनम्सर्वगुणोपेत सर्वगुणोपेतौ सर्वगुणोपेताः
द्वितीयासर्वगुणोपेतम् सर्वगुणोपेतौ सर्वगुणोपेतान्
तृतीयासर्वगुणोपेतेन सर्वगुणोपेताभ्याम् सर्वगुणोपेतैः सर्वगुणोपेतेभिः
चतुर्थीसर्वगुणोपेताय सर्वगुणोपेताभ्याम् सर्वगुणोपेतेभ्यः
पञ्चमीसर्वगुणोपेतात् सर्वगुणोपेताभ्याम् सर्वगुणोपेतेभ्यः
षष्ठीसर्वगुणोपेतस्य सर्वगुणोपेतयोः सर्वगुणोपेतानाम्
सप्तमीसर्वगुणोपेते सर्वगुणोपेतयोः सर्वगुणोपेतेषु

समास सर्वगुणोपेत

अव्यय ॰सर्वगुणोपेतम् ॰सर्वगुणोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria