Declension table of ?sarvaguṇaviśuddhigarbha

Deva

MasculineSingularDualPlural
Nominativesarvaguṇaviśuddhigarbhaḥ sarvaguṇaviśuddhigarbhau sarvaguṇaviśuddhigarbhāḥ
Vocativesarvaguṇaviśuddhigarbha sarvaguṇaviśuddhigarbhau sarvaguṇaviśuddhigarbhāḥ
Accusativesarvaguṇaviśuddhigarbham sarvaguṇaviśuddhigarbhau sarvaguṇaviśuddhigarbhān
Instrumentalsarvaguṇaviśuddhigarbheṇa sarvaguṇaviśuddhigarbhābhyām sarvaguṇaviśuddhigarbhaiḥ sarvaguṇaviśuddhigarbhebhiḥ
Dativesarvaguṇaviśuddhigarbhāya sarvaguṇaviśuddhigarbhābhyām sarvaguṇaviśuddhigarbhebhyaḥ
Ablativesarvaguṇaviśuddhigarbhāt sarvaguṇaviśuddhigarbhābhyām sarvaguṇaviśuddhigarbhebhyaḥ
Genitivesarvaguṇaviśuddhigarbhasya sarvaguṇaviśuddhigarbhayoḥ sarvaguṇaviśuddhigarbhāṇām
Locativesarvaguṇaviśuddhigarbhe sarvaguṇaviśuddhigarbhayoḥ sarvaguṇaviśuddhigarbheṣu

Compound sarvaguṇaviśuddhigarbha -

Adverb -sarvaguṇaviśuddhigarbham -sarvaguṇaviśuddhigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria