सुबन्तावली ?सर्वगुणविशुद्धिगर्भ

Roma

पुमान्एकद्विबहु
प्रथमासर्वगुणविशुद्धिगर्भः सर्वगुणविशुद्धिगर्भौ सर्वगुणविशुद्धिगर्भाः
सम्बोधनम्सर्वगुणविशुद्धिगर्भ सर्वगुणविशुद्धिगर्भौ सर्वगुणविशुद्धिगर्भाः
द्वितीयासर्वगुणविशुद्धिगर्भम् सर्वगुणविशुद्धिगर्भौ सर्वगुणविशुद्धिगर्भान्
तृतीयासर्वगुणविशुद्धिगर्भेण सर्वगुणविशुद्धिगर्भाभ्याम् सर्वगुणविशुद्धिगर्भैः सर्वगुणविशुद्धिगर्भेभिः
चतुर्थीसर्वगुणविशुद्धिगर्भाय सर्वगुणविशुद्धिगर्भाभ्याम् सर्वगुणविशुद्धिगर्भेभ्यः
पञ्चमीसर्वगुणविशुद्धिगर्भात् सर्वगुणविशुद्धिगर्भाभ्याम् सर्वगुणविशुद्धिगर्भेभ्यः
षष्ठीसर्वगुणविशुद्धिगर्भस्य सर्वगुणविशुद्धिगर्भयोः सर्वगुणविशुद्धिगर्भाणाम्
सप्तमीसर्वगुणविशुद्धिगर्भे सर्वगुणविशुद्धिगर्भयोः सर्वगुणविशुद्धिगर्भेषु

समास सर्वगुणविशुद्धिगर्भ

अव्यय ॰सर्वगुणविशुद्धिगर्भम् ॰सर्वगुणविशुद्धिगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria