Declension table of ?sarvadharmamaya

Deva

MasculineSingularDualPlural
Nominativesarvadharmamayaḥ sarvadharmamayau sarvadharmamayāḥ
Vocativesarvadharmamaya sarvadharmamayau sarvadharmamayāḥ
Accusativesarvadharmamayam sarvadharmamayau sarvadharmamayān
Instrumentalsarvadharmamayeṇa sarvadharmamayābhyām sarvadharmamayaiḥ sarvadharmamayebhiḥ
Dativesarvadharmamayāya sarvadharmamayābhyām sarvadharmamayebhyaḥ
Ablativesarvadharmamayāt sarvadharmamayābhyām sarvadharmamayebhyaḥ
Genitivesarvadharmamayasya sarvadharmamayayoḥ sarvadharmamayāṇām
Locativesarvadharmamaye sarvadharmamayayoḥ sarvadharmamayeṣu

Compound sarvadharmamaya -

Adverb -sarvadharmamayam -sarvadharmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria