सुबन्तावली ?सर्वधर्ममय

Roma

पुमान्एकद्विबहु
प्रथमासर्वधर्ममयः सर्वधर्ममयौ सर्वधर्ममयाः
सम्बोधनम्सर्वधर्ममय सर्वधर्ममयौ सर्वधर्ममयाः
द्वितीयासर्वधर्ममयम् सर्वधर्ममयौ सर्वधर्ममयान्
तृतीयासर्वधर्ममयेण सर्वधर्ममयाभ्याम् सर्वधर्ममयैः सर्वधर्ममयेभिः
चतुर्थीसर्वधर्ममयाय सर्वधर्ममयाभ्याम् सर्वधर्ममयेभ्यः
पञ्चमीसर्वधर्ममयात् सर्वधर्ममयाभ्याम् सर्वधर्ममयेभ्यः
षष्ठीसर्वधर्ममयस्य सर्वधर्ममययोः सर्वधर्ममयाणाम्
सप्तमीसर्वधर्ममये सर्वधर्ममययोः सर्वधर्ममयेषु

समास सर्वधर्ममय

अव्यय ॰सर्वधर्ममयम् ॰सर्वधर्ममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria