Declension table of ?sarvadevatāmayī

Deva

FeminineSingularDualPlural
Nominativesarvadevatāmayī sarvadevatāmayyau sarvadevatāmayyaḥ
Vocativesarvadevatāmayi sarvadevatāmayyau sarvadevatāmayyaḥ
Accusativesarvadevatāmayīm sarvadevatāmayyau sarvadevatāmayīḥ
Instrumentalsarvadevatāmayyā sarvadevatāmayībhyām sarvadevatāmayībhiḥ
Dativesarvadevatāmayyai sarvadevatāmayībhyām sarvadevatāmayībhyaḥ
Ablativesarvadevatāmayyāḥ sarvadevatāmayībhyām sarvadevatāmayībhyaḥ
Genitivesarvadevatāmayyāḥ sarvadevatāmayyoḥ sarvadevatāmayīnām
Locativesarvadevatāmayyām sarvadevatāmayyoḥ sarvadevatāmayīṣu

Compound sarvadevatāmayi - sarvadevatāmayī -

Adverb -sarvadevatāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria