सुबन्तावली ?सर्वदेवतामयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वदेवतामयी सर्वदेवतामय्यौ सर्वदेवतामय्यः
सम्बोधनम्सर्वदेवतामयि सर्वदेवतामय्यौ सर्वदेवतामय्यः
द्वितीयासर्वदेवतामयीम् सर्वदेवतामय्यौ सर्वदेवतामयीः
तृतीयासर्वदेवतामय्या सर्वदेवतामयीभ्याम् सर्वदेवतामयीभिः
चतुर्थीसर्वदेवतामय्यै सर्वदेवतामयीभ्याम् सर्वदेवतामयीभ्यः
पञ्चमीसर्वदेवतामय्याः सर्वदेवतामयीभ्याम् सर्वदेवतामयीभ्यः
षष्ठीसर्वदेवतामय्याः सर्वदेवतामय्योः सर्वदेवतामयीनाम्
सप्तमीसर्वदेवतामय्याम् सर्वदेवतामय्योः सर्वदेवतामयीषु

समास सर्वदेवतामयि सर्वदेवतामयी

अव्यय ॰सर्वदेवतामयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria