Declension table of sarvadarśana

Deva

MasculineSingularDualPlural
Nominativesarvadarśanaḥ sarvadarśanau sarvadarśanāḥ
Vocativesarvadarśana sarvadarśanau sarvadarśanāḥ
Accusativesarvadarśanam sarvadarśanau sarvadarśanān
Instrumentalsarvadarśanena sarvadarśanābhyām sarvadarśanaiḥ sarvadarśanebhiḥ
Dativesarvadarśanāya sarvadarśanābhyām sarvadarśanebhyaḥ
Ablativesarvadarśanāt sarvadarśanābhyām sarvadarśanebhyaḥ
Genitivesarvadarśanasya sarvadarśanayoḥ sarvadarśanānām
Locativesarvadarśane sarvadarśanayoḥ sarvadarśaneṣu

Compound sarvadarśana -

Adverb -sarvadarśanam -sarvadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria