सुबन्तावली सर्वदर्शन

Roma

पुमान्एकद्विबहु
प्रथमासर्वदर्शनः सर्वदर्शनौ सर्वदर्शनाः
सम्बोधनम्सर्वदर्शन सर्वदर्शनौ सर्वदर्शनाः
द्वितीयासर्वदर्शनम् सर्वदर्शनौ सर्वदर्शनान्
तृतीयासर्वदर्शनेन सर्वदर्शनाभ्याम् सर्वदर्शनैः सर्वदर्शनेभिः
चतुर्थीसर्वदर्शनाय सर्वदर्शनाभ्याम् सर्वदर्शनेभ्यः
पञ्चमीसर्वदर्शनात् सर्वदर्शनाभ्याम् सर्वदर्शनेभ्यः
षष्ठीसर्वदर्शनस्य सर्वदर्शनयोः सर्वदर्शनानाम्
सप्तमीसर्वदर्शने सर्वदर्शनयोः सर्वदर्शनेषु

समास सर्वदर्शन

अव्यय ॰सर्वदर्शनम् ॰सर्वदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria