Declension table of sarvadamana

Deva

MasculineSingularDualPlural
Nominativesarvadamanaḥ sarvadamanau sarvadamanāḥ
Vocativesarvadamana sarvadamanau sarvadamanāḥ
Accusativesarvadamanam sarvadamanau sarvadamanān
Instrumentalsarvadamanena sarvadamanābhyām sarvadamanaiḥ sarvadamanebhiḥ
Dativesarvadamanāya sarvadamanābhyām sarvadamanebhyaḥ
Ablativesarvadamanāt sarvadamanābhyām sarvadamanebhyaḥ
Genitivesarvadamanasya sarvadamanayoḥ sarvadamanānām
Locativesarvadamane sarvadamanayoḥ sarvadamaneṣu

Compound sarvadamana -

Adverb -sarvadamanam -sarvadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria