सुबन्तावली सर्वदमन

Roma

पुमान्एकद्विबहु
प्रथमासर्वदमनः सर्वदमनौ सर्वदमनाः
सम्बोधनम्सर्वदमन सर्वदमनौ सर्वदमनाः
द्वितीयासर्वदमनम् सर्वदमनौ सर्वदमनान्
तृतीयासर्वदमनेन सर्वदमनाभ्याम् सर्वदमनैः सर्वदमनेभिः
चतुर्थीसर्वदमनाय सर्वदमनाभ्याम् सर्वदमनेभ्यः
पञ्चमीसर्वदमनात् सर्वदमनाभ्याम् सर्वदमनेभ्यः
षष्ठीसर्वदमनस्य सर्वदमनयोः सर्वदमनानाम्
सप्तमीसर्वदमने सर्वदमनयोः सर्वदमनेषु

समास सर्वदमन

अव्यय ॰सर्वदमनम् ॰सर्वदमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria