Declension table of ?sarvabhayaṅkara

Deva

MasculineSingularDualPlural
Nominativesarvabhayaṅkaraḥ sarvabhayaṅkarau sarvabhayaṅkarāḥ
Vocativesarvabhayaṅkara sarvabhayaṅkarau sarvabhayaṅkarāḥ
Accusativesarvabhayaṅkaram sarvabhayaṅkarau sarvabhayaṅkarān
Instrumentalsarvabhayaṅkareṇa sarvabhayaṅkarābhyām sarvabhayaṅkaraiḥ sarvabhayaṅkarebhiḥ
Dativesarvabhayaṅkarāya sarvabhayaṅkarābhyām sarvabhayaṅkarebhyaḥ
Ablativesarvabhayaṅkarāt sarvabhayaṅkarābhyām sarvabhayaṅkarebhyaḥ
Genitivesarvabhayaṅkarasya sarvabhayaṅkarayoḥ sarvabhayaṅkarāṇām
Locativesarvabhayaṅkare sarvabhayaṅkarayoḥ sarvabhayaṅkareṣu

Compound sarvabhayaṅkara -

Adverb -sarvabhayaṅkaram -sarvabhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria