सुबन्तावली ?सर्वभयङ्कर

Roma

पुमान्एकद्विबहु
प्रथमासर्वभयङ्करः सर्वभयङ्करौ सर्वभयङ्कराः
सम्बोधनम्सर्वभयङ्कर सर्वभयङ्करौ सर्वभयङ्कराः
द्वितीयासर्वभयङ्करम् सर्वभयङ्करौ सर्वभयङ्करान्
तृतीयासर्वभयङ्करेण सर्वभयङ्कराभ्याम् सर्वभयङ्करैः सर्वभयङ्करेभिः
चतुर्थीसर्वभयङ्कराय सर्वभयङ्कराभ्याम् सर्वभयङ्करेभ्यः
पञ्चमीसर्वभयङ्करात् सर्वभयङ्कराभ्याम् सर्वभयङ्करेभ्यः
षष्ठीसर्वभयङ्करस्य सर्वभयङ्करयोः सर्वभयङ्कराणाम्
सप्तमीसर्वभयङ्करे सर्वभयङ्करयोः सर्वभयङ्करेषु

समास सर्वभयङ्कर

अव्यय ॰सर्वभयङ्करम् ॰सर्वभयङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria