Declension table of sarvabhakṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvabhakṣyā | sarvabhakṣye | sarvabhakṣyāḥ |
Vocative | sarvabhakṣye | sarvabhakṣye | sarvabhakṣyāḥ |
Accusative | sarvabhakṣyām | sarvabhakṣye | sarvabhakṣyāḥ |
Instrumental | sarvabhakṣyayā | sarvabhakṣyābhyām | sarvabhakṣyābhiḥ |
Dative | sarvabhakṣyāyai | sarvabhakṣyābhyām | sarvabhakṣyābhyaḥ |
Ablative | sarvabhakṣyāyāḥ | sarvabhakṣyābhyām | sarvabhakṣyābhyaḥ |
Genitive | sarvabhakṣyāyāḥ | sarvabhakṣyayoḥ | sarvabhakṣyāṇām |
Locative | sarvabhakṣyāyām | sarvabhakṣyayoḥ | sarvabhakṣyāsu |