सुबन्तावली ?सर्वभक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमासर्वभक्ष्या सर्वभक्ष्ये सर्वभक्ष्याः
सम्बोधनम्सर्वभक्ष्ये सर्वभक्ष्ये सर्वभक्ष्याः
द्वितीयासर्वभक्ष्याम् सर्वभक्ष्ये सर्वभक्ष्याः
तृतीयासर्वभक्ष्यया सर्वभक्ष्याभ्याम् सर्वभक्ष्याभिः
चतुर्थीसर्वभक्ष्यायै सर्वभक्ष्याभ्याम् सर्वभक्ष्याभ्यः
पञ्चमीसर्वभक्ष्यायाः सर्वभक्ष्याभ्याम् सर्वभक्ष्याभ्यः
षष्ठीसर्वभक्ष्यायाः सर्वभक्ष्ययोः सर्वभक्ष्याणाम्
सप्तमीसर्वभक्ष्यायाम् सर्वभक्ष्ययोः सर्वभक्ष्यासु

अव्यय ॰सर्वभक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria