Declension table of ?sarvāyudhopeta

Deva

MasculineSingularDualPlural
Nominativesarvāyudhopetaḥ sarvāyudhopetau sarvāyudhopetāḥ
Vocativesarvāyudhopeta sarvāyudhopetau sarvāyudhopetāḥ
Accusativesarvāyudhopetam sarvāyudhopetau sarvāyudhopetān
Instrumentalsarvāyudhopetena sarvāyudhopetābhyām sarvāyudhopetaiḥ sarvāyudhopetebhiḥ
Dativesarvāyudhopetāya sarvāyudhopetābhyām sarvāyudhopetebhyaḥ
Ablativesarvāyudhopetāt sarvāyudhopetābhyām sarvāyudhopetebhyaḥ
Genitivesarvāyudhopetasya sarvāyudhopetayoḥ sarvāyudhopetānām
Locativesarvāyudhopete sarvāyudhopetayoḥ sarvāyudhopeteṣu

Compound sarvāyudhopeta -

Adverb -sarvāyudhopetam -sarvāyudhopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria