सुबन्तावली ?सर्वायुधोपेत

Roma

पुमान्एकद्विबहु
प्रथमासर्वायुधोपेतः सर्वायुधोपेतौ सर्वायुधोपेताः
सम्बोधनम्सर्वायुधोपेत सर्वायुधोपेतौ सर्वायुधोपेताः
द्वितीयासर्वायुधोपेतम् सर्वायुधोपेतौ सर्वायुधोपेतान्
तृतीयासर्वायुधोपेतेन सर्वायुधोपेताभ्याम् सर्वायुधोपेतैः सर्वायुधोपेतेभिः
चतुर्थीसर्वायुधोपेताय सर्वायुधोपेताभ्याम् सर्वायुधोपेतेभ्यः
पञ्चमीसर्वायुधोपेतात् सर्वायुधोपेताभ्याम् सर्वायुधोपेतेभ्यः
षष्ठीसर्वायुधोपेतस्य सर्वायुधोपेतयोः सर्वायुधोपेतानाम्
सप्तमीसर्वायुधोपेते सर्वायुधोपेतयोः सर्वायुधोपेतेषु

समास सर्वायुधोपेत

अव्यय ॰सर्वायुधोपेतम् ॰सर्वायुधोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria