Declension table of ?sarvānnabhojin

Deva

MasculineSingularDualPlural
Nominativesarvānnabhojī sarvānnabhojinau sarvānnabhojinaḥ
Vocativesarvānnabhojin sarvānnabhojinau sarvānnabhojinaḥ
Accusativesarvānnabhojinam sarvānnabhojinau sarvānnabhojinaḥ
Instrumentalsarvānnabhojinā sarvānnabhojibhyām sarvānnabhojibhiḥ
Dativesarvānnabhojine sarvānnabhojibhyām sarvānnabhojibhyaḥ
Ablativesarvānnabhojinaḥ sarvānnabhojibhyām sarvānnabhojibhyaḥ
Genitivesarvānnabhojinaḥ sarvānnabhojinoḥ sarvānnabhojinām
Locativesarvānnabhojini sarvānnabhojinoḥ sarvānnabhojiṣu

Compound sarvānnabhoji -

Adverb -sarvānnabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria