सुबन्तावली ?सर्वान्नभोजिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वान्नभोजी सर्वान्नभोजिनौ सर्वान्नभोजिनः
सम्बोधनम्सर्वान्नभोजिन् सर्वान्नभोजिनौ सर्वान्नभोजिनः
द्वितीयासर्वान्नभोजिनम् सर्वान्नभोजिनौ सर्वान्नभोजिनः
तृतीयासर्वान्नभोजिना सर्वान्नभोजिभ्याम् सर्वान्नभोजिभिः
चतुर्थीसर्वान्नभोजिने सर्वान्नभोजिभ्याम् सर्वान्नभोजिभ्यः
पञ्चमीसर्वान्नभोजिनः सर्वान्नभोजिभ्याम् सर्वान्नभोजिभ्यः
षष्ठीसर्वान्नभोजिनः सर्वान्नभोजिनोः सर्वान्नभोजिनाम्
सप्तमीसर्वान्नभोजिनि सर्वान्नभोजिनोः सर्वान्नभोजिषु

समास सर्वान्नभोजि

अव्यय ॰सर्वान्नभोजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria