Declension table of ?saroruhavajra

Deva

MasculineSingularDualPlural
Nominativesaroruhavajraḥ saroruhavajrau saroruhavajrāḥ
Vocativesaroruhavajra saroruhavajrau saroruhavajrāḥ
Accusativesaroruhavajram saroruhavajrau saroruhavajrān
Instrumentalsaroruhavajreṇa saroruhavajrābhyām saroruhavajraiḥ saroruhavajrebhiḥ
Dativesaroruhavajrāya saroruhavajrābhyām saroruhavajrebhyaḥ
Ablativesaroruhavajrāt saroruhavajrābhyām saroruhavajrebhyaḥ
Genitivesaroruhavajrasya saroruhavajrayoḥ saroruhavajrāṇām
Locativesaroruhavajre saroruhavajrayoḥ saroruhavajreṣu

Compound saroruhavajra -

Adverb -saroruhavajram -saroruhavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria