सुबन्तावली ?सरोरुहवज्र

Roma

पुमान्एकद्विबहु
प्रथमासरोरुहवज्रः सरोरुहवज्रौ सरोरुहवज्राः
सम्बोधनम्सरोरुहवज्र सरोरुहवज्रौ सरोरुहवज्राः
द्वितीयासरोरुहवज्रम् सरोरुहवज्रौ सरोरुहवज्रान्
तृतीयासरोरुहवज्रेण सरोरुहवज्राभ्याम् सरोरुहवज्रैः सरोरुहवज्रेभिः
चतुर्थीसरोरुहवज्राय सरोरुहवज्राभ्याम् सरोरुहवज्रेभ्यः
पञ्चमीसरोरुहवज्रात् सरोरुहवज्राभ्याम् सरोरुहवज्रेभ्यः
षष्ठीसरोरुहवज्रस्य सरोरुहवज्रयोः सरोरुहवज्राणाम्
सप्तमीसरोरुहवज्रे सरोरुहवज्रयोः सरोरुहवज्रेषु

समास सरोरुहवज्र

अव्यय ॰सरोरुहवज्रम् ॰सरोरुहवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria