Declension table of ?saromavikriya

Deva

MasculineSingularDualPlural
Nominativesaromavikriyaḥ saromavikriyau saromavikriyāḥ
Vocativesaromavikriya saromavikriyau saromavikriyāḥ
Accusativesaromavikriyam saromavikriyau saromavikriyān
Instrumentalsaromavikriyeṇa saromavikriyābhyām saromavikriyaiḥ saromavikriyebhiḥ
Dativesaromavikriyāya saromavikriyābhyām saromavikriyebhyaḥ
Ablativesaromavikriyāt saromavikriyābhyām saromavikriyebhyaḥ
Genitivesaromavikriyasya saromavikriyayoḥ saromavikriyāṇām
Locativesaromavikriye saromavikriyayoḥ saromavikriyeṣu

Compound saromavikriya -

Adverb -saromavikriyam -saromavikriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria