सुबन्तावली ?सरोमविक्रिय

Roma

पुमान्एकद्विबहु
प्रथमासरोमविक्रियः सरोमविक्रियौ सरोमविक्रियाः
सम्बोधनम्सरोमविक्रिय सरोमविक्रियौ सरोमविक्रियाः
द्वितीयासरोमविक्रियम् सरोमविक्रियौ सरोमविक्रियान्
तृतीयासरोमविक्रियेण सरोमविक्रियाभ्याम् सरोमविक्रियैः सरोमविक्रियेभिः
चतुर्थीसरोमविक्रियाय सरोमविक्रियाभ्याम् सरोमविक्रियेभ्यः
पञ्चमीसरोमविक्रियात् सरोमविक्रियाभ्याम् सरोमविक्रियेभ्यः
षष्ठीसरोमविक्रियस्य सरोमविक्रिययोः सरोमविक्रियाणाम्
सप्तमीसरोमविक्रिये सरोमविक्रिययोः सरोमविक्रियेषु

समास सरोमविक्रिय

अव्यय ॰सरोमविक्रियम् ॰सरोमविक्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria