Declension table of ?saromakaṇṭakā

Deva

FeminineSingularDualPlural
Nominativesaromakaṇṭakā saromakaṇṭake saromakaṇṭakāḥ
Vocativesaromakaṇṭake saromakaṇṭake saromakaṇṭakāḥ
Accusativesaromakaṇṭakām saromakaṇṭake saromakaṇṭakāḥ
Instrumentalsaromakaṇṭakayā saromakaṇṭakābhyām saromakaṇṭakābhiḥ
Dativesaromakaṇṭakāyai saromakaṇṭakābhyām saromakaṇṭakābhyaḥ
Ablativesaromakaṇṭakāyāḥ saromakaṇṭakābhyām saromakaṇṭakābhyaḥ
Genitivesaromakaṇṭakāyāḥ saromakaṇṭakayoḥ saromakaṇṭakānām
Locativesaromakaṇṭakāyām saromakaṇṭakayoḥ saromakaṇṭakāsu

Adverb -saromakaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria