सुबन्तावली ?सरोमकण्टका

Roma

स्त्रीएकद्विबहु
प्रथमासरोमकण्टका सरोमकण्टके सरोमकण्टकाः
सम्बोधनम्सरोमकण्टके सरोमकण्टके सरोमकण्टकाः
द्वितीयासरोमकण्टकाम् सरोमकण्टके सरोमकण्टकाः
तृतीयासरोमकण्टकया सरोमकण्टकाभ्याम् सरोमकण्टकाभिः
चतुर्थीसरोमकण्टकायै सरोमकण्टकाभ्याम् सरोमकण्टकाभ्यः
पञ्चमीसरोमकण्टकायाः सरोमकण्टकाभ्याम् सरोमकण्टकाभ्यः
षष्ठीसरोमकण्टकायाः सरोमकण्टकयोः सरोमकण्टकानाम्
सप्तमीसरोमकण्टकायाम् सरोमकण्टकयोः सरोमकण्टकासु

अव्यय ॰सरोमकण्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria