Declension table of ?sarathapādāta

Deva

NeuterSingularDualPlural
Nominativesarathapādātam sarathapādāte sarathapādātāni
Vocativesarathapādāta sarathapādāte sarathapādātāni
Accusativesarathapādātam sarathapādāte sarathapādātāni
Instrumentalsarathapādātena sarathapādātābhyām sarathapādātaiḥ
Dativesarathapādātāya sarathapādātābhyām sarathapādātebhyaḥ
Ablativesarathapādātāt sarathapādātābhyām sarathapādātebhyaḥ
Genitivesarathapādātasya sarathapādātayoḥ sarathapādātānām
Locativesarathapādāte sarathapādātayoḥ sarathapādāteṣu

Compound sarathapādāta -

Adverb -sarathapādātam -sarathapādātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria