सुबन्तावली ?सरथपादात

Roma

नपुंसकम्एकद्विबहु
प्रथमासरथपादातम् सरथपादाते सरथपादातानि
सम्बोधनम्सरथपादात सरथपादाते सरथपादातानि
द्वितीयासरथपादातम् सरथपादाते सरथपादातानि
तृतीयासरथपादातेन सरथपादाताभ्याम् सरथपादातैः
चतुर्थीसरथपादाताय सरथपादाताभ्याम् सरथपादातेभ्यः
पञ्चमीसरथपादातात् सरथपादाताभ्याम् सरथपादातेभ्यः
षष्ठीसरथपादातस्य सरथपादातयोः सरथपादातानाम्
सप्तमीसरथपादाते सरथपादातयोः सरथपादातेषु

समास सरथपादात

अव्यय ॰सरथपादातम् ॰सरथपादातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria