Declension table of ?sarasvatīvinaśana

Deva

NeuterSingularDualPlural
Nominativesarasvatīvinaśanam sarasvatīvinaśane sarasvatīvinaśanāni
Vocativesarasvatīvinaśana sarasvatīvinaśane sarasvatīvinaśanāni
Accusativesarasvatīvinaśanam sarasvatīvinaśane sarasvatīvinaśanāni
Instrumentalsarasvatīvinaśanena sarasvatīvinaśanābhyām sarasvatīvinaśanaiḥ
Dativesarasvatīvinaśanāya sarasvatīvinaśanābhyām sarasvatīvinaśanebhyaḥ
Ablativesarasvatīvinaśanāt sarasvatīvinaśanābhyām sarasvatīvinaśanebhyaḥ
Genitivesarasvatīvinaśanasya sarasvatīvinaśanayoḥ sarasvatīvinaśanānām
Locativesarasvatīvinaśane sarasvatīvinaśanayoḥ sarasvatīvinaśaneṣu

Compound sarasvatīvinaśana -

Adverb -sarasvatīvinaśanam -sarasvatīvinaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria