सुबन्तावली ?सरस्वतीविनशन

Roma

नपुंसकम्एकद्विबहु
प्रथमासरस्वतीविनशनम् सरस्वतीविनशने सरस्वतीविनशनानि
सम्बोधनम्सरस्वतीविनशन सरस्वतीविनशने सरस्वतीविनशनानि
द्वितीयासरस्वतीविनशनम् सरस्वतीविनशने सरस्वतीविनशनानि
तृतीयासरस्वतीविनशनेन सरस्वतीविनशनाभ्याम् सरस्वतीविनशनैः
चतुर्थीसरस्वतीविनशनाय सरस्वतीविनशनाभ्याम् सरस्वतीविनशनेभ्यः
पञ्चमीसरस्वतीविनशनात् सरस्वतीविनशनाभ्याम् सरस्वतीविनशनेभ्यः
षष्ठीसरस्वतीविनशनस्य सरस्वतीविनशनयोः सरस्वतीविनशनानाम्
सप्तमीसरस्वतीविनशने सरस्वतीविनशनयोः सरस्वतीविनशनेषु

समास सरस्वतीविनशन

अव्यय ॰सरस्वतीविनशनम् ॰सरस्वतीविनशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria