Declension table of sarasvatīkaṇṭhābharaṇa

Deva

NeuterSingularDualPlural
Nominativesarasvatīkaṇṭhābharaṇam sarasvatīkaṇṭhābharaṇe sarasvatīkaṇṭhābharaṇāni
Vocativesarasvatīkaṇṭhābharaṇa sarasvatīkaṇṭhābharaṇe sarasvatīkaṇṭhābharaṇāni
Accusativesarasvatīkaṇṭhābharaṇam sarasvatīkaṇṭhābharaṇe sarasvatīkaṇṭhābharaṇāni
Instrumentalsarasvatīkaṇṭhābharaṇena sarasvatīkaṇṭhābharaṇābhyām sarasvatīkaṇṭhābharaṇaiḥ
Dativesarasvatīkaṇṭhābharaṇāya sarasvatīkaṇṭhābharaṇābhyām sarasvatīkaṇṭhābharaṇebhyaḥ
Ablativesarasvatīkaṇṭhābharaṇāt sarasvatīkaṇṭhābharaṇābhyām sarasvatīkaṇṭhābharaṇebhyaḥ
Genitivesarasvatīkaṇṭhābharaṇasya sarasvatīkaṇṭhābharaṇayoḥ sarasvatīkaṇṭhābharaṇānām
Locativesarasvatīkaṇṭhābharaṇe sarasvatīkaṇṭhābharaṇayoḥ sarasvatīkaṇṭhābharaṇeṣu

Compound sarasvatīkaṇṭhābharaṇa -

Adverb -sarasvatīkaṇṭhābharaṇam -sarasvatīkaṇṭhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria