Declension table of ?sarajasatā

Deva

FeminineSingularDualPlural
Nominativesarajasatā sarajasate sarajasatāḥ
Vocativesarajasate sarajasate sarajasatāḥ
Accusativesarajasatām sarajasate sarajasatāḥ
Instrumentalsarajasatayā sarajasatābhyām sarajasatābhiḥ
Dativesarajasatāyai sarajasatābhyām sarajasatābhyaḥ
Ablativesarajasatāyāḥ sarajasatābhyām sarajasatābhyaḥ
Genitivesarajasatāyāḥ sarajasatayoḥ sarajasatānām
Locativesarajasatāyām sarajasatayoḥ sarajasatāsu

Adverb -sarajasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria