सुबन्तावली ?सरजसता

Roma

स्त्रीएकद्विबहु
प्रथमासरजसता सरजसते सरजसताः
सम्बोधनम्सरजसते सरजसते सरजसताः
द्वितीयासरजसताम् सरजसते सरजसताः
तृतीयासरजसतया सरजसताभ्याम् सरजसताभिः
चतुर्थीसरजसतायै सरजसताभ्याम् सरजसताभ्यः
पञ्चमीसरजसतायाः सरजसताभ्याम् सरजसताभ्यः
षष्ठीसरजसतायाः सरजसतयोः सरजसतानाम्
सप्तमीसरजसतायाम् सरजसतयोः सरजसतासु

अव्यय ॰सरजसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria