Declension table of sarājaka

Deva

MasculineSingularDualPlural
Nominativesarājakaḥ sarājakau sarājakāḥ
Vocativesarājaka sarājakau sarājakāḥ
Accusativesarājakam sarājakau sarājakān
Instrumentalsarājakena sarājakābhyām sarājakaiḥ sarājakebhiḥ
Dativesarājakāya sarājakābhyām sarājakebhyaḥ
Ablativesarājakāt sarājakābhyām sarājakebhyaḥ
Genitivesarājakasya sarājakayoḥ sarājakānām
Locativesarājake sarājakayoḥ sarājakeṣu

Compound sarājaka -

Adverb -sarājakam -sarājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria