Declension table of ?saputrajñātibāndhava

Deva

MasculineSingularDualPlural
Nominativesaputrajñātibāndhavaḥ saputrajñātibāndhavau saputrajñātibāndhavāḥ
Vocativesaputrajñātibāndhava saputrajñātibāndhavau saputrajñātibāndhavāḥ
Accusativesaputrajñātibāndhavam saputrajñātibāndhavau saputrajñātibāndhavān
Instrumentalsaputrajñātibāndhavena saputrajñātibāndhavābhyām saputrajñātibāndhavaiḥ saputrajñātibāndhavebhiḥ
Dativesaputrajñātibāndhavāya saputrajñātibāndhavābhyām saputrajñātibāndhavebhyaḥ
Ablativesaputrajñātibāndhavāt saputrajñātibāndhavābhyām saputrajñātibāndhavebhyaḥ
Genitivesaputrajñātibāndhavasya saputrajñātibāndhavayoḥ saputrajñātibāndhavānām
Locativesaputrajñātibāndhave saputrajñātibāndhavayoḥ saputrajñātibāndhaveṣu

Compound saputrajñātibāndhava -

Adverb -saputrajñātibāndhavam -saputrajñātibāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria