सुबन्तावली ?सपुत्रज्ञातिबान्धव

Roma

पुमान्एकद्विबहु
प्रथमासपुत्रज्ञातिबान्धवः सपुत्रज्ञातिबान्धवौ सपुत्रज्ञातिबान्धवाः
सम्बोधनम्सपुत्रज्ञातिबान्धव सपुत्रज्ञातिबान्धवौ सपुत्रज्ञातिबान्धवाः
द्वितीयासपुत्रज्ञातिबान्धवम् सपुत्रज्ञातिबान्धवौ सपुत्रज्ञातिबान्धवान्
तृतीयासपुत्रज्ञातिबान्धवेन सपुत्रज्ञातिबान्धवाभ्याम् सपुत्रज्ञातिबान्धवैः सपुत्रज्ञातिबान्धवेभिः
चतुर्थीसपुत्रज्ञातिबान्धवाय सपुत्रज्ञातिबान्धवाभ्याम् सपुत्रज्ञातिबान्धवेभ्यः
पञ्चमीसपुत्रज्ञातिबान्धवात् सपुत्रज्ञातिबान्धवाभ्याम् सपुत्रज्ञातिबान्धवेभ्यः
षष्ठीसपुत्रज्ञातिबान्धवस्य सपुत्रज्ञातिबान्धवयोः सपुत्रज्ञातिबान्धवानाम्
सप्तमीसपुत्रज्ञातिबान्धवे सपुत्रज्ञातिबान्धवयोः सपुत्रज्ञातिबान्धवेषु

समास सपुत्रज्ञातिबान्धव

अव्यय ॰सपुत्रज्ञातिबान्धवम् ॰सपुत्रज्ञातिबान्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria