Declension table of ?saptaśatamāhātmya

Deva

NeuterSingularDualPlural
Nominativesaptaśatamāhātmyam saptaśatamāhātmye saptaśatamāhātmyāni
Vocativesaptaśatamāhātmya saptaśatamāhātmye saptaśatamāhātmyāni
Accusativesaptaśatamāhātmyam saptaśatamāhātmye saptaśatamāhātmyāni
Instrumentalsaptaśatamāhātmyena saptaśatamāhātmyābhyām saptaśatamāhātmyaiḥ
Dativesaptaśatamāhātmyāya saptaśatamāhātmyābhyām saptaśatamāhātmyebhyaḥ
Ablativesaptaśatamāhātmyāt saptaśatamāhātmyābhyām saptaśatamāhātmyebhyaḥ
Genitivesaptaśatamāhātmyasya saptaśatamāhātmyayoḥ saptaśatamāhātmyānām
Locativesaptaśatamāhātmye saptaśatamāhātmyayoḥ saptaśatamāhātmyeṣu

Compound saptaśatamāhātmya -

Adverb -saptaśatamāhātmyam -saptaśatamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria