सुबन्तावली ?सप्तशतमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तशतमाहात्म्यम् सप्तशतमाहात्म्ये सप्तशतमाहात्म्यानि
सम्बोधनम्सप्तशतमाहात्म्य सप्तशतमाहात्म्ये सप्तशतमाहात्म्यानि
द्वितीयासप्तशतमाहात्म्यम् सप्तशतमाहात्म्ये सप्तशतमाहात्म्यानि
तृतीयासप्तशतमाहात्म्येन सप्तशतमाहात्म्याभ्याम् सप्तशतमाहात्म्यैः
चतुर्थीसप्तशतमाहात्म्याय सप्तशतमाहात्म्याभ्याम् सप्तशतमाहात्म्येभ्यः
पञ्चमीसप्तशतमाहात्म्यात् सप्तशतमाहात्म्याभ्याम् सप्तशतमाहात्म्येभ्यः
षष्ठीसप्तशतमाहात्म्यस्य सप्तशतमाहात्म्ययोः सप्तशतमाहात्म्यानाम्
सप्तमीसप्तशतमाहात्म्ये सप्तशतमाहात्म्ययोः सप्तशतमाहात्म्येषु

समास सप्तशतमाहात्म्य

अव्यय ॰सप्तशतमाहात्म्यम् ॰सप्तशतमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria