Declension table of ?saptaśatabhāṣya

Deva

NeuterSingularDualPlural
Nominativesaptaśatabhāṣyam saptaśatabhāṣye saptaśatabhāṣyāṇi
Vocativesaptaśatabhāṣya saptaśatabhāṣye saptaśatabhāṣyāṇi
Accusativesaptaśatabhāṣyam saptaśatabhāṣye saptaśatabhāṣyāṇi
Instrumentalsaptaśatabhāṣyeṇa saptaśatabhāṣyābhyām saptaśatabhāṣyaiḥ
Dativesaptaśatabhāṣyāya saptaśatabhāṣyābhyām saptaśatabhāṣyebhyaḥ
Ablativesaptaśatabhāṣyāt saptaśatabhāṣyābhyām saptaśatabhāṣyebhyaḥ
Genitivesaptaśatabhāṣyasya saptaśatabhāṣyayoḥ saptaśatabhāṣyāṇām
Locativesaptaśatabhāṣye saptaśatabhāṣyayoḥ saptaśatabhāṣyeṣu

Compound saptaśatabhāṣya -

Adverb -saptaśatabhāṣyam -saptaśatabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria