सुबन्तावली ?सप्तशतभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तशतभाष्यम् सप्तशतभाष्ये सप्तशतभाष्याणि
सम्बोधनम्सप्तशतभाष्य सप्तशतभाष्ये सप्तशतभाष्याणि
द्वितीयासप्तशतभाष्यम् सप्तशतभाष्ये सप्तशतभाष्याणि
तृतीयासप्तशतभाष्येण सप्तशतभाष्याभ्याम् सप्तशतभाष्यैः
चतुर्थीसप्तशतभाष्याय सप्तशतभाष्याभ्याम् सप्तशतभाष्येभ्यः
पञ्चमीसप्तशतभाष्यात् सप्तशतभाष्याभ्याम् सप्तशतभाष्येभ्यः
षष्ठीसप्तशतभाष्यस्य सप्तशतभाष्ययोः सप्तशतभाष्याणाम्
सप्तमीसप्तशतभाष्ये सप्तशतभाष्ययोः सप्तशतभाष्येषु

समास सप्तशतभाष्य

अव्यय ॰सप्तशतभाष्यम् ॰सप्तशतभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria