Declension table of ?saptaśapha

Deva

MasculineSingularDualPlural
Nominativesaptaśaphaḥ saptaśaphau saptaśaphāḥ
Vocativesaptaśapha saptaśaphau saptaśaphāḥ
Accusativesaptaśapham saptaśaphau saptaśaphān
Instrumentalsaptaśaphena saptaśaphābhyām saptaśaphaiḥ saptaśaphebhiḥ
Dativesaptaśaphāya saptaśaphābhyām saptaśaphebhyaḥ
Ablativesaptaśaphāt saptaśaphābhyām saptaśaphebhyaḥ
Genitivesaptaśaphasya saptaśaphayoḥ saptaśaphānām
Locativesaptaśaphe saptaśaphayoḥ saptaśapheṣu

Compound saptaśapha -

Adverb -saptaśapham -saptaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria