सुबन्तावली ?सप्तशफ

Roma

पुमान्एकद्विबहु
प्रथमासप्तशफः सप्तशफौ सप्तशफाः
सम्बोधनम्सप्तशफ सप्तशफौ सप्तशफाः
द्वितीयासप्तशफम् सप्तशफौ सप्तशफान्
तृतीयासप्तशफेन सप्तशफाभ्याम् सप्तशफैः सप्तशफेभिः
चतुर्थीसप्तशफाय सप्तशफाभ्याम् सप्तशफेभ्यः
पञ्चमीसप्तशफात् सप्तशफाभ्याम् सप्तशफेभ्यः
षष्ठीसप्तशफस्य सप्तशफयोः सप्तशफानाम्
सप्तमीसप्तशफे सप्तशफयोः सप्तशफेषु

समास सप्तशफ

अव्यय ॰सप्तशफम् ॰सप्तशफात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria