Declension table of ?saptaśalāka

Deva

MasculineSingularDualPlural
Nominativesaptaśalākaḥ saptaśalākau saptaśalākāḥ
Vocativesaptaśalāka saptaśalākau saptaśalākāḥ
Accusativesaptaśalākam saptaśalākau saptaśalākān
Instrumentalsaptaśalākena saptaśalākābhyām saptaśalākaiḥ saptaśalākebhiḥ
Dativesaptaśalākāya saptaśalākābhyām saptaśalākebhyaḥ
Ablativesaptaśalākāt saptaśalākābhyām saptaśalākebhyaḥ
Genitivesaptaśalākasya saptaśalākayoḥ saptaśalākānām
Locativesaptaśalāke saptaśalākayoḥ saptaśalākeṣu

Compound saptaśalāka -

Adverb -saptaśalākam -saptaśalākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria