सुबन्तावली ?सप्तशलाक

Roma

पुमान्एकद्विबहु
प्रथमासप्तशलाकः सप्तशलाकौ सप्तशलाकाः
सम्बोधनम्सप्तशलाक सप्तशलाकौ सप्तशलाकाः
द्वितीयासप्तशलाकम् सप्तशलाकौ सप्तशलाकान्
तृतीयासप्तशलाकेन सप्तशलाकाभ्याम् सप्तशलाकैः सप्तशलाकेभिः
चतुर्थीसप्तशलाकाय सप्तशलाकाभ्याम् सप्तशलाकेभ्यः
पञ्चमीसप्तशलाकात् सप्तशलाकाभ्याम् सप्तशलाकेभ्यः
षष्ठीसप्तशलाकस्य सप्तशलाकयोः सप्तशलाकानाम्
सप्तमीसप्तशलाके सप्तशलाकयोः सप्तशलाकेषु

समास सप्तशलाक

अव्यय ॰सप्तशलाकम् ॰सप्तशलाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria