Declension table of saptasaptati

Deva

FeminineSingularDualPlural
Nominativesaptasaptatiḥ saptasaptatī saptasaptatayaḥ
Vocativesaptasaptate saptasaptatī saptasaptatayaḥ
Accusativesaptasaptatim saptasaptatī saptasaptatīḥ
Instrumentalsaptasaptatyā saptasaptatibhyām saptasaptatibhiḥ
Dativesaptasaptatyai saptasaptataye saptasaptatibhyām saptasaptatibhyaḥ
Ablativesaptasaptatyāḥ saptasaptateḥ saptasaptatibhyām saptasaptatibhyaḥ
Genitivesaptasaptatyāḥ saptasaptateḥ saptasaptatyoḥ saptasaptatīnām
Locativesaptasaptatyām saptasaptatau saptasaptatyoḥ saptasaptatiṣu

Compound saptasaptati -

Adverb -saptasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria