सुबन्तावली सप्तसप्तति

Roma

स्त्रीएकद्विबहु
प्रथमासप्तसप्ततिः सप्तसप्तती सप्तसप्ततयः
सम्बोधनम्सप्तसप्तते सप्तसप्तती सप्तसप्ततयः
द्वितीयासप्तसप्ततिम् सप्तसप्तती सप्तसप्ततीः
तृतीयासप्तसप्तत्या सप्तसप्ततिभ्याम् सप्तसप्ततिभिः
चतुर्थीसप्तसप्तत्यै सप्तसप्ततये सप्तसप्ततिभ्याम् सप्तसप्ततिभ्यः
पञ्चमीसप्तसप्तत्याः सप्तसप्ततेः सप्तसप्ततिभ्याम् सप्तसप्ततिभ्यः
षष्ठीसप्तसप्तत्याः सप्तसप्ततेः सप्तसप्तत्योः सप्तसप्ततीनाम्
सप्तमीसप्तसप्तत्याम् सप्तसप्ततौ सप्तसप्तत्योः सप्तसप्ततिषु

समास सप्तसप्तति

अव्यय ॰सप्तसप्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria